B 31-3 Pañcarakṣā

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 31/3
Title: Pañcarakṣā
Dimensions: 34 x 4.5 cm x 78 folios
Material: palm-leaf
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Bauddha; Bauddha
Date:
Acc No.: NAK 4/1625
Remarks:


Reel No. B 31-3 Inventory No. 51658

Title Pañcarakṣā

Subject Dhāraṇī

Language Sanskrit

Manuscript Details

Script Newari

Material palm-leaf

State incomplete

Size 34.0 x 4.5 cm

Binding Hole Two, one in centre left and another is in the centre right of folio

Folios 94

Lines per Folio 5

Foliation figures in middle right-hand margin and letters in the middle left-hand margin of the verso

Date of Copying

Place of Deposit NAK

Accession No. 4/1625

Manuscript Features

few folios are rubbed out.

Two exposures of fols. 3v–4r,

fol. 135 then 133v appears after fol.76

missing fol. 136v–137r, and appears fols. 139 and 131.

The text seems related to the Mantrauṣadhi appears in different hands on exposures 95b and 96t, foliated 38 contains iyaṃ dharmmamudrā ||...

Excerpts

Beginning

oṃ namo bhagavatyai āryamahāsāhasrapramadanyai ||

evam mayā śrutam ekasmin samaye bhagavān rājagṛhe viharati sma gṛdhrakūṭopavane dakṣiṇe pārśve bṛhatyā ca +++bṛkṣa pranāma(++++) mahatā bhikṣusaṃghena sārddham mahanrathā(+++++++) | tadyathā || āyuṣmatā

...

āyuṣmatā ca nadī kātyāyane(!) | āyuṣmatā ca +viśvā kāśyapena | āyuṣmatā cājñāta kauṇḍiṇ(!)yena | āyuṣmatā ca mahākātyāyanena | āyuṣmatā ca vakṣa(!)lena | āyuṣmatā ta vāṣpena || āyuṣmatā ca kauṣṭhilena | āyuṣmatā ca vāgīsena ||

(fol. 1v1–5)

End

svasti vaḥ kurutāṃ buddhaḥ svasti devāḥ sasakrakāḥ

svasti sarvāni(!) bhūtāni sarvakālaṃ disaṃtu vaḥ |

buddhaḥ puṇyānubhāvena devatānāṃ matena ca |

yo yotha samani pretaḥ sarvārthādya samṛdhyatāṃ |

svasti vo dvipade(!)nān tu svasti vo stu catuṣpade |

svasti vvo vrajatāṃ mārgge svasti pratyāgateṣu ca ||

svasti rātrāi svasti divā svasti madhyandine sthite |

sa[r]vatra svasti vo vo no stu māca ṣāyā (fol. 133v3–5)

«Sub-Colophon:»

āryamahāsāhasrapradanī nāma mahāyānasūtraṃ samāptaṃ || ❁ ||

ye dharmā hetuprabhavā...(fol. 43v2–3)

mahāpratisarā mahāvidyārājñī rakṣāvidhānakalpo vidyādharasya samāptā || 〇 || (fol. 133v3)

Microfilm Details

Reel No. B 31/03

Date of Filming 19-10-1970

Exposures 97

Used Copy Kathmandu

Type of Film positive

Catalogued by MS\RA

Date 19-01-2009

Bibliography