B 31-3 Pañcarakṣā
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 31/3
Title: Pañcarakṣā
Dimensions: 34 x 4.5 cm x 78 folios
Material: palm-leaf
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Bauddha; Bauddha
Date:
Acc No.: NAK 4/1625
Remarks:
Reel No. B 31-3 Inventory No. 51658
Title Pañcarakṣā
Subject Dhāraṇī
Language Sanskrit
Manuscript Details
Script Newari
Material palm-leaf
State incomplete
Size 34.0 x 4.5 cm
Binding Hole Two, one in centre left and another is in the centre right of folio
Folios 94
Lines per Folio 5
Foliation figures in middle right-hand margin and letters in the middle left-hand margin of the verso
Date of Copying
Place of Deposit NAK
Accession No. 4/1625
Manuscript Features
few folios are rubbed out.
Two exposures of fols. 3v–4r,
fol. 135 then 133v appears after fol.76
missing fol. 136v–137r, and appears fols. 139 and 131.
The text seems related to the Mantrauṣadhi appears in different hands on exposures 95b and 96t, foliated 38 contains iyaṃ dharmmamudrā ||...
Excerpts
Beginning
oṃ namo bhagavatyai āryamahāsāhasrapramadanyai ||
evam mayā śrutam ekasmin samaye bhagavān rājagṛhe viharati sma gṛdhrakūṭopavane dakṣiṇe pārśve bṛhatyā ca +++bṛkṣa pranāma(++++) mahatā bhikṣusaṃghena sārddham mahanrathā(+++++++) | tadyathā || āyuṣmatā
...
āyuṣmatā ca nadī kātyāyane(!) | āyuṣmatā ca +viśvā kāśyapena | āyuṣmatā cājñāta kauṇḍiṇ(!)yena | āyuṣmatā ca mahākātyāyanena | āyuṣmatā ca vakṣa(!)lena | āyuṣmatā ta vāṣpena || āyuṣmatā ca kauṣṭhilena | āyuṣmatā ca vāgīsena ||
(fol. 1v1–5)
End
svasti vaḥ kurutāṃ buddhaḥ svasti devāḥ sasakrakāḥ
svasti sarvāni(!) bhūtāni sarvakālaṃ disaṃtu vaḥ |
buddhaḥ puṇyānubhāvena devatānāṃ matena ca |
yo yotha samani pretaḥ sarvārthādya samṛdhyatāṃ |
svasti vo dvipade(!)nān tu svasti vo stu catuṣpade |
svasti vvo vrajatāṃ mārgge svasti pratyāgateṣu ca ||
svasti rātrāi svasti divā svasti madhyandine sthite |
sa[r]vatra svasti vo vo no stu māca ṣāyā (fol. 133v3–5)
«Sub-Colophon:»
āryamahāsāhasrapradanī nāma mahāyānasūtraṃ samāptaṃ || ❁ ||
ye dharmā hetuprabhavā...(fol. 43v2–3)
mahāpratisarā mahāvidyārājñī rakṣāvidhānakalpo vidyādharasya samāptā || 〇 || (fol. 133v3)
Microfilm Details
Reel No. B 31/03
Date of Filming 19-10-1970
Exposures 97
Used Copy Kathmandu
Type of Film positive
Catalogued by MS\RA
Date 19-01-2009
Bibliography